Notice: Undefined index: user in /home/infototalbhakti/public_html/download/newHeader.php on line 31
Download Hindu Purus Suktam, PurusSuktam, Purus Suktam On Totalbhakti.com
Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 354

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 366

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 378

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 390

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 408

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 416

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428
totalbhakti logo
facebook icon
upload icon
twitter icon
home icon
home icon
style
graypatti

Download Index » Download Suktam » Purush Suktam
Free Ringtones Button Free Ringtones Button Free Ringtones Button Free Ringtones Button
Lord Rama
Free Ringtones Button Free Ringtones Button



PURUSH SUKTAM

पुरुष-सूक्तम्

ॐ सस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात्  ।
स भूमि सँवर्त स्पृत्वात्त्यतिष्ठद्दशांगुलम्  ।। 1 ।।
पुरुष एवेद सँर्व यसद्भूतं यच्च भाब्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिंरोहति ।।2।।
एतावानस्य महिमातो ज्यायांश्च पुरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।3।।
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ।।4।।
ततो विराडजायत विराजो अधि पुरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ।।5।।
तस्मादूयज्ञात्सर्वहुतः सम्भृतं पृपदाज्यम्  ।
पशून्ताँश्चक्रेवा  यव्यानारागयान्ग्राम्याश्च ये  ।।6।।
तस्माद् यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दाँसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ।।7।।
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे  तस्मात्तस्माञ्जाता  अजावयः ।।8।।
तं य्यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
 
तेन देवा अयजन्त साध्या ऋषयश्च ये ।।9।।
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किम्बाहु किमरु पादाउच्येते ।।10।।
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरुतदस्य यद् वैश्य पद्भ्यां शूद्रोअजायत ।।11।।
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद् वायुश्च प्राणश्च मुखादग्निरजायत ।।12।।
नाभ्या आसीदन्तरिक्षं शीर्णों द्यौः समवर्त्तत ।
पद्भ्यांभूमिर्दिशः श्रोत्रात्तथालोकाँऽअकल्पयन् ।।13।।
यत् पुरुषेणा हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इघ्म शरद्वविः ।।14।।
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद् यज्ञ तन्वानाऽवघ्न् पुरुषम्पशुम्  ।।15।।
यज्ञेन यज्ञ मयजन्त देवास्तानि धर्माणि प्रथमान्यासन्  ।
तेह नाके महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा।।16।।
अद्भ्यः सम्भृतं पृथिव्यै रसाच्च विश्वकर्मणमं समवर्त्तताग्रे ।
त्स्य त्वष्टा विदधद् रुपमेति तन्मर्त्यस्य देवत्त्वमाजानमग्रे ।।17।।
वेदाहमेतं पुरुषं महान्तमादित्यवर्णन्तमसः परस्तात्  ।
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।।18।।
प्रजाषतिश्चरति गर्भे अन्तरजायमानो बहुधा विजायते ।
तस्य योनिं परिपश्यन्ति घीरास्तस्मिन् हतस्थुर्भु वनानि विश्वा ।।19।।

यो देवेभ्य आतपति यो देवानां पुराहितः ।
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ।।20।।
रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुबन् ।
यस्त्वैवं ब्राह्मणों विद्यातस्य देवा असन्वशे ।।21।।
श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पाश्वें 
नक्षत्राणि रुपमश्विनौ व्यात्तम्  ।
इष्णन्निषाणामुं म इषाण।
सर्वलोकं म इषाण  ।। 22।।

Copyright © Totalbhakti.com, 2008. All Rights Reserved