Notice: Undefined index: user in /home/infototalbhakti/public_html/download/newHeader.php on line 31
Download Hindu Surya Kavach, kavach, suryakavach On Totalbhakti.com
Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 354

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 366

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 378

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 390

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 408

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 416

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428

Notice: Undefined variable: currPage in /home/infototalbhakti/public_html/download/newHeader.php on line 426

Notice: Array to string conversion in /home/infototalbhakti/public_html/download/newHeader.php on line 428
totalbhakti logo
facebook icon
upload icon
twitter icon
home icon
home icon
style
graypatti

Download Index » Download Kavach » Surya Kavach
Free Ringtones Button Free Ringtones Button Free Ringtones Button Free Ringtones Button
Surya Dev
 
Free Ringtones Button



SURYA KAVACH

सूर्यकवचम्

किं छत्रं किंनु तिलकमुत तथा कुंडलं कौस्तुभो वा
चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्वलिद्वेषिदेहे ।
ऊर्ध्व मौलौ ललाटे श्रवसि ह्रदि करे नाभिदेशे च दृष्टं
पायात्तद्वोऽर्कबिम्ब स च दनुजरिपुर्वर्धमान: क्रमेण ॥
श्रीगणेशाय नाम: ॥
श्रीसुर्य उवाच । सांब सांब महाबाहो श्रृणृ मे कवचं शुभम् ।
 त्रैलोक्यमंगलं नाम कवचं परमाद्‍भुतम् ॥१॥
यज्ज्ञात्वा मंत्रवित्सम्यक् फलं प्राप्नोति निश्‍चितम्‍ ।
यद्‍धृत्वा च महादेवो गणानामधिपोऽभवत् ॥२॥
पठनाध्दारणादिष्णु: सर्वेषां पालक: सदा ।
 एकमिन्द्रादय:सर्व सर्वैश्‍वर्यमवाप्नुयु : ॥३॥
कवचस्य ऋषिर्ब्रह्मा छंदोऽनुष्टुबुदाहृत: ।
 श्रीसुर्यो देवता चात्र सर्व देवनमस्कृत: ॥४॥
यश आरोग्यमोक्षेषु विनियोग: प्रकीर्तित: ।
 प्रणवो मे शिर: पातु घृणिर्मे पातु भालकम् ॥५॥
सुर्योऽव्यान्नयनद्वंद्व मादित्य: कर्णयुग्मकम्‍ ।
 अष्टाक्षरो महामंत्र : सर्वाभीष्टफलप्रद: ॥६॥
ह्रीं बीजें मे मुखं पातु हृदयं भुवनेश्‍वरी ।
 चन्द्रबिंबं विंशदाद्यं पातु मे गुह्यदेशकम् ॥७॥
अंक्षरोऽसौ महामन्त्र: सर्वतन्त्रेषु गोपित: ।
शिवो वह्रिसमायुक्तो वामाक्षीबिंदुभूषित : ॥८॥
एकाक्षरो महामन्त्र: श्रीसुर्यस्य प्रकीर्तित: ।
 गुह्याद्‍गुह्यतरो मन्त्रो वांछाचिंतामणि: स्मृत: ॥९॥
शीर्षादिपादपर्यंतं सदा पातु मनूत्तम: ।
 इति ते कथितं दिव्य त्रिषु लोकेषु दुर्लभम् ॥१०॥
श्रीप्रदं कांतिदं नित्यं धनारोग्यविवर्धनम् ।
कुष्ठादिरोगशमनं महाव्याविनाशनम् ॥११॥
त्रिसंध्यं य: पठोन्नित्यमरोगी बलवान् भवेत् ।
 बहुना किमिहोक्तेन यद्यन्मनसि वर्तते ॥१२॥
तत्तत्सर्व भवेत्तस्य कवचस्य च धारणात् ।
भूतप्रेतपिशाचाश्‍च यक्षगंधर्वराक्षसा: ॥१३॥
ब्रह्मराक्षसवेताला न द्रष्टुमपि तं क्षमा: ।
 दुरादेव पलायंते तस्य संकीर्तनादपि ॥१४॥
भुर्जपत्रे समालिख्य रोचनागुरुकुंकुमै: ।
 रविवारे च संक्रांत्यां सप्तम्यां च विशेषत: ॥१५॥
धारयेत्साधकश्रेष्ठ: श्रीसूर्यस्य प्रियो भवेत् ।
 त्रिलौहमध्यगं कृत्वा धारयेत्साद्दक्षिणे करे ॥१६॥
शिखायामथवा कंठे सोऽपि सूर्यो न संशय: ।
इति ते कथितं सांब त्रैलोक्यमंगलाभिधम् ॥१७॥
कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ।
अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम् ॥१८॥
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥१९॥
इति श्रीब्रह्मयामले त्रैलोक्यमंगलं नाम सूर्यकवचं संपूर्णम् ।

Copyright © Totalbhakti.com, 2008. All Rights Reserved